Shri Vishnu Suktam Lyrics in Sanskrit

Sri Vishnu Suktam Lyrics in Sanskrit.

इस विष्णु सूक्तम में भगवान विष्णु के सूक्त गुणों का वर्णन किया गया है.


ॐ विष्णो॒र्नुकं॑ वी॒र्या॑णि॒ प्रवो॑चं॒ यः पार्थि॑वानि विम॒मे राजाग्ं॑सि॒ यो अस्क॑भाय॒दुत्त॑रग्ं स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यो विष्णो॑र॒राट॑मसि॒ विष्णो॓ः पृ॒ष्ठम॑सि॒ विष्णोः॒ श्नप्त्रे॓स्थो॒ विष्णो॒स्स्यूर॑सि॒ विष्णो॓र्ध्रु॒वम॑सि वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा ॥

तद॑स्य प्रि॒यम॒भिपाथो॑ अश्याम् ।

नरो यत्र॑ देव॒यवो॒ मद॑न्ति ।

उ॒रु॒क्र॒मस्य॒ स हि बन्धु॑रि॒त्था ।

विष्णो॓ प॒दे प॑र॒मे मध्व॒ उथ्सः॑ ।

प्रतद्विष्णु॑स्स्तवते वी॒र्या॑य ।

मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः ।

यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेषु ।

अधि॑क्ष॒यन्ति॒ भुव॑नानि॒ विश्वा॓ ।

प॒रो मात्र॑या त॒नुवा॑ वृधान ।

न ते॑ महि॒त्वमन्व॑श्नुवन्ति ॥


उ॒भे ते॑ विद्मा॒ रज॑सी पृथि॒व्या विष्णो॑ देव॒त्वम् । प॒र॒मस्य॑ विथ्से । विच॑क्रमे

पृथि॒वीमे॒ष ए॒ताम् ।

क्षेत्रा॑य॒ विष्णु॒र्मनु॑षे दश॒स्यन् ।

ध्रु॒वासो॑ अस्य की॒रयो॒ जना॑सः ।

ऊ॒रु॒क्षि॒तिग्ं सु॒जनि॑माचकार ।

त्रिर्दे॒वः पृ॑थि॒वीमे॒ष ए॒ताम् ।

विच॑क्रमे श॒तर्च॑सं महि॒त्वा ।

प्रविष्णु॑रस्तु त॒वस॒स्तवी॑यान् ।

त्वे॒षग्ग् ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ ॥


अतो॑ दे॒वा अ॑वन्तु नो॒ यतो॒ विष्णु॑र्विचक्र॒मे ।

पृ॒थि॒व्याः स॒प्तधाम॑भिः ।

इ॒दं विष्णु॒र्विच॑क्र॒मे त्रे॒धा निद॑धे प॒दम् ।

समू॑ढमस्य पाग्ं सु॒रे ॥


त्रीणि॑ प॒दा विच॑क्रमे॒ विष्णु॑र्गो॒पा अदा॓भ्यः ।

ततो॒ धर्मा॑णि धा॒रयन्॑ ।

विष्णोः॒ कर्मा॑णि पश्यत॒ यतो॓ व्र॒तानि॑ पस्पृ॒शे ।

इन्द्र॑स्य॒ युज्यः॒ सखा॓ ॥


तद्विष्णो॓ः पर॒मं प॒दग्ं सदा॑ पश्यन्ति सू॒रयः॑ ।

दि॒वीव॒ चक्षु॒रात॑तम् ।

तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वाग्ं स॒स्समि॑न्धते ।

विष्णो॒र्यत्प॑र॒मं प॒दम् ।

पर्या॓प्त्या॒ अन॑न्तरायाय॒ सर्व॑स्तोमो‌ति रा॒त्र उ॑त्त॒म मह॑र्भवति सर्व॒स्याप्त्यै॒ सर्व॑स्य॒ जित्त्यै॒ सर्व॑मे॒व तेना॓प्नोति॒ सर्वं॑ जयति ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥


You may also like: Siva ashtothram – Shiva ashtottara shatanamavali – Hindi & English

You may also like:

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!